E 1685-8 Hemādriprayoga
Manuscript culture infobox
Filmed in: E 1685/8
Title: Hemādriprayoga
Dimensions: 24.7 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.:
Remarks:
Reel No. E 1685-8
Title Hemādriprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.7 x 11.5 cm
Binding Hole
Folios 3
Lines per Folio 10
Foliation figures in the lower right margin of the verso; on the recto of the third folio
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
Excerpts
Beginning
śrībhīmasenāya namaḥ || hemādriprayogo likhyate ||
svasti śrīsamastajagadutpattisthitilayakāraṇasya rakṣāśikṣāvicakṣaṇasya praṇatapārijātasya acyutānaṃtavīryasya śrīmadbhagavato mahāpuruṣasya [[śrī]]madādinārāyaṇasya aciṃtyā'parimitaśaktyādhrīyamāṇasya jalaughamadhye paribhramamāṇānām anekakoṭibrahmāḍānām(!) anekatame 'vyaktamahadahaṃkārapṛthivyap(!)tejovāyvākāśādyā varṇair āvṛte 'smin mahati brahmāṃḍakaraṃḍamadhye ādhāraśaktiḥ śrīvarāhakūrmānaṃtādiairāvatapuṃḍarīkavāmanakumudāṃjanapuṣpadaṃ ⟪‥⟫ta sārvabhaumasupratīkhyānāmadiggajopari pratiṣṭhitasya atalavitalanitalasutalatalātalarasātalamahātaleti saptapātālasyoparitame bhūrloke bhuvaḥsvarmaharjanastapaḥsatyeti lokaṣaṭkasyādhobhāge cakravyalaśailamalayanagamadhyavartinyāṃ mahākālāya etc. (fol. 1v1-8)
End
… amukatame ṣaṣṭisaṃvatsarāṇāṃ madhye amukatame amukanāmni saṃvatsare amukagotrāpalābalaṃ jaṃbitaśrīmanmārtaṃḍamaṃḍalo amukartau māse pakṣe tithau vāsare nakṣatre yoge karaṇe amukarāśisthe caṃdre amukasthe savitari amukasthe devagurau śeṣeṣu graheṣu yathāsthiteṣu satsu evaṃ guṇaviśiṣṭe puṇye kāle de++ śrībhāvanīśaṃkaraprītikāmaḥ 3 amukakarmāhaṃ kariṣye iti hemādriprayogaḥ samāptaḥ || (fol. 3r6-10)
Microfilm Details
Reel No. E 1685/8
Date of Filming 17-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 24-01-2008