E 1685-8 Hemādriprayoga

Manuscript culture infobox

Filmed in: E 1685/8
Title: Hemādriprayoga
Dimensions: 24.7 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.:
Remarks:


Reel No. E 1685-8

Title Hemādriprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.7 x 11.5 cm

Binding Hole

Folios 3

Lines per Folio 10

Foliation figures in the lower right margin of the verso; on the recto of the third folio

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu


Manuscript Features

Excerpts

Beginning

śrībhīmasenāya namaḥ || hemādriprayogo likhyate ||

svasti śrīsamastajagadutpattisthitilayakāraṇasya rakṣāśikṣāvicakṣaṇasya praṇatapārijātasya acyutānaṃtavīryasya śrīmadbhagavato mahāpuruṣasya [[śrī]]madādinārāyaṇasya aciṃtyā'parimitaśaktyādhrīyamāṇasya jalaughamadhye paribhramamāṇānām anekakoṭibrahmāḍānām(!) anekatame 'vyaktamahadahaṃkārapṛthivyap(!)tejovāyvākāśādyā varṇair āvṛte 'smin mahati brahmāṃḍakaraṃḍamadhye ādhāraśaktiḥ śrīvarāhakūrmānaṃtādiairāvatapuṃḍarīkavāmanakumudāṃjanapuṣpadaṃ ⟪‥⟫ta sārvabhaumasupratīkhyānāmadiggajopari pratiṣṭhitasya atalavitalanitalasutalatalātalarasātalamahātaleti saptapātālasyoparitame bhūrloke bhuvaḥsvarmaharjanastapaḥsatyeti lokaṣaṭkasyādhobhāge cakravyalaśailamalayanagamadhyavartinyāṃ mahākālāya etc. (fol. 1v1-8)


End

… amukatame ṣaṣṭisaṃvatsarāṇāṃ madhye amukatame amukanāmni saṃvatsare amukagotrāpalābalaṃ jaṃbitaśrīmanmārtaṃḍamaṃḍalo amukartau māse pakṣe tithau vāsare nakṣatre yoge karaṇe amukarāśisthe caṃdre amukasthe savitari amukasthe devagurau śeṣeṣu graheṣu yathāsthiteṣu satsu evaṃ guṇaviśiṣṭe puṇye kāle de++ śrībhāvanīśaṃkaraprītikāmaḥ 3 amukakarmāhaṃ kariṣye iti hemādriprayogaḥ samāptaḥ || (fol. 3r6-10)


Microfilm Details

Reel No. E 1685/8

Date of Filming 17-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 24-01-2008